सुबन्तावली ?सत्कीर्तिचन्द्रोदय

Roma

पुमान्एकद्विबहु
प्रथमासत्कीर्तिचन्द्रोदयः सत्कीर्तिचन्द्रोदयौ सत्कीर्तिचन्द्रोदयाः
सम्बोधनम्सत्कीर्तिचन्द्रोदय सत्कीर्तिचन्द्रोदयौ सत्कीर्तिचन्द्रोदयाः
द्वितीयासत्कीर्तिचन्द्रोदयम् सत्कीर्तिचन्द्रोदयौ सत्कीर्तिचन्द्रोदयान्
तृतीयासत्कीर्तिचन्द्रोदयेन सत्कीर्तिचन्द्रोदयाभ्याम् सत्कीर्तिचन्द्रोदयैः सत्कीर्तिचन्द्रोदयेभिः
चतुर्थीसत्कीर्तिचन्द्रोदयाय सत्कीर्तिचन्द्रोदयाभ्याम् सत्कीर्तिचन्द्रोदयेभ्यः
पञ्चमीसत्कीर्तिचन्द्रोदयात् सत्कीर्तिचन्द्रोदयाभ्याम् सत्कीर्तिचन्द्रोदयेभ्यः
षष्ठीसत्कीर्तिचन्द्रोदयस्य सत्कीर्तिचन्द्रोदययोः सत्कीर्तिचन्द्रोदयानाम्
सप्तमीसत्कीर्तिचन्द्रोदये सत्कीर्तिचन्द्रोदययोः सत्कीर्तिचन्द्रोदयेषु

समास सत्कीर्तिचन्द्रोदय

अव्यय ॰सत्कीर्तिचन्द्रोदयम् ॰सत्कीर्तिचन्द्रोदयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria