Declension table of ?satkarmaṇī

Deva

FeminineSingularDualPlural
Nominativesatkarmaṇī satkarmaṇyau satkarmaṇyaḥ
Vocativesatkarmaṇi satkarmaṇyau satkarmaṇyaḥ
Accusativesatkarmaṇīm satkarmaṇyau satkarmaṇīḥ
Instrumentalsatkarmaṇyā satkarmaṇībhyām satkarmaṇībhiḥ
Dativesatkarmaṇyai satkarmaṇībhyām satkarmaṇībhyaḥ
Ablativesatkarmaṇyāḥ satkarmaṇībhyām satkarmaṇībhyaḥ
Genitivesatkarmaṇyāḥ satkarmaṇyoḥ satkarmaṇīnām
Locativesatkarmaṇyām satkarmaṇyoḥ satkarmaṇīṣu

Compound satkarmaṇi - satkarmaṇī -

Adverb -satkarmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria