Declension table of satkṛta

Deva

MasculineSingularDualPlural
Nominativesatkṛtaḥ satkṛtau satkṛtāḥ
Vocativesatkṛta satkṛtau satkṛtāḥ
Accusativesatkṛtam satkṛtau satkṛtān
Instrumentalsatkṛtena satkṛtābhyām satkṛtaiḥ satkṛtebhiḥ
Dativesatkṛtāya satkṛtābhyām satkṛtebhyaḥ
Ablativesatkṛtāt satkṛtābhyām satkṛtebhyaḥ
Genitivesatkṛtasya satkṛtayoḥ satkṛtānām
Locativesatkṛte satkṛtayoḥ satkṛteṣu

Compound satkṛta -

Adverb -satkṛtam -satkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria