Declension table of satīrtha

Deva

NeuterSingularDualPlural
Nominativesatīrtham satīrthe satīrthāni
Vocativesatīrtha satīrthe satīrthāni
Accusativesatīrtham satīrthe satīrthāni
Instrumentalsatīrthena satīrthābhyām satīrthaiḥ
Dativesatīrthāya satīrthābhyām satīrthebhyaḥ
Ablativesatīrthāt satīrthābhyām satīrthebhyaḥ
Genitivesatīrthasya satīrthayoḥ satīrthānām
Locativesatīrthe satīrthayoḥ satīrtheṣu

Compound satīrtha -

Adverb -satīrtham -satīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria