सुबन्तावली ?सतीनकङ्कत

Roma

पुमान्एकद्विबहु
प्रथमासतीनकङ्कतः सतीनकङ्कतौ सतीनकङ्कताः
सम्बोधनम्सतीनकङ्कत सतीनकङ्कतौ सतीनकङ्कताः
द्वितीयासतीनकङ्कतम् सतीनकङ्कतौ सतीनकङ्कतान्
तृतीयासतीनकङ्कतेन सतीनकङ्कताभ्याम् सतीनकङ्कतैः सतीनकङ्कतेभिः
चतुर्थीसतीनकङ्कताय सतीनकङ्कताभ्याम् सतीनकङ्कतेभ्यः
पञ्चमीसतीनकङ्कतात् सतीनकङ्कताभ्याम् सतीनकङ्कतेभ्यः
षष्ठीसतीनकङ्कतस्य सतीनकङ्कतयोः सतीनकङ्कतानाम्
सप्तमीसतीनकङ्कते सतीनकङ्कतयोः सतीनकङ्कतेषु

समास सतीनकङ्कत

अव्यय ॰सतीनकङ्कतम् ॰सतीनकङ्कतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria