सुबन्तावली ?सतति

Roma

पुमान्एकद्विबहु
प्रथमासततिः सतती सततयः
सम्बोधनम्सतते सतती सततयः
द्वितीयासततिम् सतती सततीन्
तृतीयासततिना सततिभ्याम् सततिभिः
चतुर्थीसततये सततिभ्याम् सततिभ्यः
पञ्चमीसततेः सततिभ्याम् सततिभ्यः
षष्ठीसततेः सतत्योः सततीनाम्
सप्तमीसततौ सतत्योः सततिषु

समास सतति

अव्यय ॰सतति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria