सुबन्तावली ?सततशास्त्रिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमासततशास्त्रि सततशास्त्रिणी सततशास्त्रीणि
सम्बोधनम्सततशास्त्रिन् सततशास्त्रि सततशास्त्रिणी सततशास्त्रीणि
द्वितीयासततशास्त्रि सततशास्त्रिणी सततशास्त्रीणि
तृतीयासततशास्त्रिणा सततशास्त्रिभ्याम् सततशास्त्रिभिः
चतुर्थीसततशास्त्रिणे सततशास्त्रिभ्याम् सततशास्त्रिभ्यः
पञ्चमीसततशास्त्रिणः सततशास्त्रिभ्याम् सततशास्त्रिभ्यः
षष्ठीसततशास्त्रिणः सततशास्त्रिणोः सततशास्त्रिणाम्
सप्तमीसततशास्त्रिणि सततशास्त्रिणोः सततशास्त्रिषु

समास सततशास्त्रि

अव्यय ॰सततशास्त्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria