सुबन्तावली ?सततयायिनी

Roma

स्त्रीएकद्विबहु
प्रथमासततयायिनी सततयायिन्यौ सततयायिन्यः
सम्बोधनम्सततयायिनि सततयायिन्यौ सततयायिन्यः
द्वितीयासततयायिनीम् सततयायिन्यौ सततयायिनीः
तृतीयासततयायिन्या सततयायिनीभ्याम् सततयायिनीभिः
चतुर्थीसततयायिन्यै सततयायिनीभ्याम् सततयायिनीभ्यः
पञ्चमीसततयायिन्याः सततयायिनीभ्याम् सततयायिनीभ्यः
षष्ठीसततयायिन्याः सततयायिन्योः सततयायिनीनाम्
सप्तमीसततयायिन्याम् सततयायिन्योः सततयायिनीषु

समास सततयायिनि सततयायिनी

अव्यय ॰सततयायिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria