सुबन्तावली ?सततस्पन्दन

Roma

पुमान्एकद्विबहु
प्रथमासततस्पन्दनः सततस्पन्दनौ सततस्पन्दनाः
सम्बोधनम्सततस्पन्दन सततस्पन्दनौ सततस्पन्दनाः
द्वितीयासततस्पन्दनम् सततस्पन्दनौ सततस्पन्दनान्
तृतीयासततस्पन्दनेन सततस्पन्दनाभ्याम् सततस्पन्दनैः सततस्पन्दनेभिः
चतुर्थीसततस्पन्दनाय सततस्पन्दनाभ्याम् सततस्पन्दनेभ्यः
पञ्चमीसततस्पन्दनात् सततस्पन्दनाभ्याम् सततस्पन्दनेभ्यः
षष्ठीसततस्पन्दनस्य सततस्पन्दनयोः सततस्पन्दनानाम्
सप्तमीसततस्पन्दने सततस्पन्दनयोः सततस्पन्दनेषु

समास सततस्पन्दन

अव्यय ॰सततस्पन्दनम् ॰सततस्पन्दनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria