सुबन्तावली ?सततसमिताभियुक्त

Roma

पुमान्एकद्विबहु
प्रथमासततसमिताभियुक्तः सततसमिताभियुक्तौ सततसमिताभियुक्ताः
सम्बोधनम्सततसमिताभियुक्त सततसमिताभियुक्तौ सततसमिताभियुक्ताः
द्वितीयासततसमिताभियुक्तम् सततसमिताभियुक्तौ सततसमिताभियुक्तान्
तृतीयासततसमिताभियुक्तेन सततसमिताभियुक्ताभ्याम् सततसमिताभियुक्तैः सततसमिताभियुक्तेभिः
चतुर्थीसततसमिताभियुक्ताय सततसमिताभियुक्ताभ्याम् सततसमिताभियुक्तेभ्यः
पञ्चमीसततसमिताभियुक्तात् सततसमिताभियुक्ताभ्याम् सततसमिताभियुक्तेभ्यः
षष्ठीसततसमिताभियुक्तस्य सततसमिताभियुक्तयोः सततसमिताभियुक्तानाम्
सप्तमीसततसमिताभियुक्ते सततसमिताभियुक्तयोः सततसमिताभियुक्तेषु

समास सततसमिताभियुक्त

अव्यय ॰सततसमिताभियुक्तम् ॰सततसमिताभियुक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria