सुबन्तावली ?सततपरिग्रहधर्मकाङ्क्षिणी

Roma

स्त्रीएकद्विबहु
प्रथमासततपरिग्रहधर्मकाङ्क्षिणी सततपरिग्रहधर्मकाङ्क्षिण्यौ सततपरिग्रहधर्मकाङ्क्षिण्यः
सम्बोधनम्सततपरिग्रहधर्मकाङ्क्षिणि सततपरिग्रहधर्मकाङ्क्षिण्यौ सततपरिग्रहधर्मकाङ्क्षिण्यः
द्वितीयासततपरिग्रहधर्मकाङ्क्षिणीम् सततपरिग्रहधर्मकाङ्क्षिण्यौ सततपरिग्रहधर्मकाङ्क्षिणीः
तृतीयासततपरिग्रहधर्मकाङ्क्षिण्या सततपरिग्रहधर्मकाङ्क्षिणीभ्याम् सततपरिग्रहधर्मकाङ्क्षिणीभिः
चतुर्थीसततपरिग्रहधर्मकाङ्क्षिण्यै सततपरिग्रहधर्मकाङ्क्षिणीभ्याम् सततपरिग्रहधर्मकाङ्क्षिणीभ्यः
पञ्चमीसततपरिग्रहधर्मकाङ्क्षिण्याः सततपरिग्रहधर्मकाङ्क्षिणीभ्याम् सततपरिग्रहधर्मकाङ्क्षिणीभ्यः
षष्ठीसततपरिग्रहधर्मकाङ्क्षिण्याः सततपरिग्रहधर्मकाङ्क्षिण्योः सततपरिग्रहधर्मकाङ्क्षिणीनाम्
सप्तमीसततपरिग्रहधर्मकाङ्क्षिण्याम् सततपरिग्रहधर्मकाङ्क्षिण्योः सततपरिग्रहधर्मकाङ्क्षिणीषु

समास सततपरिग्रहधर्मकाङ्क्षिणि सततपरिग्रहधर्मकाङ्क्षिणी

अव्यय ॰सततपरिग्रहधर्मकाङ्क्षिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria