सुबन्तावली ?सततमानस

Roma

नपुंसकम्एकद्विबहु
प्रथमासततमानसम् सततमानसे सततमानसानि
सम्बोधनम्सततमानस सततमानसे सततमानसानि
द्वितीयासततमानसम् सततमानसे सततमानसानि
तृतीयासततमानसेन सततमानसाभ्याम् सततमानसैः
चतुर्थीसततमानसाय सततमानसाभ्याम् सततमानसेभ्यः
पञ्चमीसततमानसात् सततमानसाभ्याम् सततमानसेभ्यः
षष्ठीसततमानसस्य सततमानसयोः सततमानसानाम्
सप्तमीसततमानसे सततमानसयोः सततमानसेषु

समास सततमानस

अव्यय ॰सततमानसम् ॰सततमानसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria