सुबन्तावली ?सततका

Roma

स्त्रीएकद्विबहु
प्रथमासततका सततके सततकाः
सम्बोधनम्सततके सततके सततकाः
द्वितीयासततकाम् सततके सततकाः
तृतीयासततकया सततकाभ्याम् सततकाभिः
चतुर्थीसततकायै सततकाभ्याम् सततकाभ्यः
पञ्चमीसततकायाः सततकाभ्याम् सततकाभ्यः
षष्ठीसततकायाः सततकयोः सततकानाम्
सप्तमीसततकायाम् सततकयोः सततकासु

अव्यय ॰सततकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria