सुबन्तावली ?सततक

Roma

पुमान्एकद्विबहु
प्रथमासततकः सततकौ सततकाः
सम्बोधनम्सततक सततकौ सततकाः
द्वितीयासततकम् सततकौ सततकान्
तृतीयासततकेन सततकाभ्याम् सततकैः सततकेभिः
चतुर्थीसततकाय सततकाभ्याम् सततकेभ्यः
पञ्चमीसततकात् सततकाभ्याम् सततकेभ्यः
षष्ठीसततकस्य सततकयोः सततकानाम्
सप्तमीसततके सततकयोः सततकेषु

समास सततक

अव्यय ॰सततकम् ॰सततकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria