सुबन्तावली ?सततगति

Roma

पुमान्एकद्विबहु
प्रथमासततगतिः सततगती सततगतयः
सम्बोधनम्सततगते सततगती सततगतयः
द्वितीयासततगतिम् सततगती सततगतीन्
तृतीयासततगतिना सततगतिभ्याम् सततगतिभिः
चतुर्थीसततगतये सततगतिभ्याम् सततगतिभ्यः
पञ्चमीसततगतेः सततगतिभ्याम् सततगतिभ्यः
षष्ठीसततगतेः सततगत्योः सततगतीनाम्
सप्तमीसततगतौ सततगत्योः सततगतिषु

समास सततगति

अव्यय ॰सततगति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria