सुबन्तावली सतर्क

Roma

पुमान्एकद्विबहु
प्रथमासतर्कः सतर्कौ सतर्काः
सम्बोधनम्सतर्क सतर्कौ सतर्काः
द्वितीयासतर्कम् सतर्कौ सतर्कान्
तृतीयासतर्केण सतर्काभ्याम् सतर्कैः सतर्केभिः
चतुर्थीसतर्काय सतर्काभ्याम् सतर्केभ्यः
पञ्चमीसतर्कात् सतर्काभ्याम् सतर्केभ्यः
षष्ठीसतर्कस्य सतर्कयोः सतर्काणाम्
सप्तमीसतर्के सतर्कयोः सतर्केषु

समास सतर्क

अव्यय ॰सतर्कम् ॰सतर्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria