सुबन्तावली ?सतल

Roma

पुमान्एकद्विबहु
प्रथमासतलः सतलौ सतलाः
सम्बोधनम्सतल सतलौ सतलाः
द्वितीयासतलम् सतलौ सतलान्
तृतीयासतलेन सतलाभ्याम् सतलैः सतलेभिः
चतुर्थीसतलाय सतलाभ्याम् सतलेभ्यः
पञ्चमीसतलात् सतलाभ्याम् सतलेभ्यः
षष्ठीसतलस्य सतलयोः सतलानाम्
सप्तमीसतले सतलयोः सतलेषु

समास सतल

अव्यय ॰सतलम् ॰सतलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria