सुबन्तावली ?सतक्षन्

Roma

नपुंसकम्एकद्विबहु
प्रथमासतक्ष सतक्ष्णी सतक्षणी सतक्षाणि
सम्बोधनम्सतक्षन् सतक्ष सतक्ष्णी सतक्षणी सतक्षाणि
द्वितीयासतक्ष सतक्ष्णी सतक्षणी सतक्षाणि
तृतीयासतक्ष्णा सतक्षभ्याम् सतक्षभिः
चतुर्थीसतक्ष्णे सतक्षभ्याम् सतक्षभ्यः
पञ्चमीसतक्ष्णः सतक्षभ्याम् सतक्षभ्यः
षष्ठीसतक्ष्णः सतक्ष्णोः सतक्ष्णाम्
सप्तमीसतक्ष्णि सतक्षणि सतक्ष्णोः सतक्षसु

समास सतक्ष

अव्यय ॰सतक्ष ॰सतक्षम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria