सुबन्तावली ?सतक्षन्

Roma

पुमान्एकद्विबहु
प्रथमासतक्षा सतक्षाणौ सतक्षाणः
सम्बोधनम्सतक्षन् सतक्षाणौ सतक्षाणः
द्वितीयासतक्षाणम् सतक्षाणौ सतक्ष्णः
तृतीयासतक्ष्णा सतक्षभ्याम् सतक्षभिः
चतुर्थीसतक्ष्णे सतक्षभ्याम् सतक्षभ्यः
पञ्चमीसतक्ष्णः सतक्षभ्याम् सतक्षभ्यः
षष्ठीसतक्ष्णः सतक्ष्णोः सतक्ष्णाम्
सप्तमीसतक्ष्णि सतक्षणि सतक्ष्णोः सतक्षसु

समास सतक्ष

अव्यय ॰सतक्षम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria