सुबन्तावली ?सतक्षणा

Roma

स्त्रीएकद्विबहु
प्रथमासतक्षणा सतक्षणे सतक्षणाः
सम्बोधनम्सतक्षणे सतक्षणे सतक्षणाः
द्वितीयासतक्षणाम् सतक्षणे सतक्षणाः
तृतीयासतक्षणया सतक्षणाभ्याम् सतक्षणाभिः
चतुर्थीसतक्षणायै सतक्षणाभ्याम् सतक्षणाभ्यः
पञ्चमीसतक्षणायाः सतक्षणाभ्याम् सतक्षणाभ्यः
षष्ठीसतक्षणायाः सतक्षणयोः सतक्षणानाम्
सप्तमीसतक्षणायाम् सतक्षणयोः सतक्षणासु

अव्यय ॰सतक्षणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria