Declension table of sat

Deva

NeuterSingularDualPlural
Nominativesat santī satī santi
Vocativesat santī satī santi
Accusativesat santī satī santi
Instrumentalsatā sadbhyām sadbhiḥ
Dativesate sadbhyām sadbhyaḥ
Ablativesataḥ sadbhyām sadbhyaḥ
Genitivesataḥ satoḥ satām
Locativesati satoḥ satsu

Adverb -satam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria