Declension table of sat

Deva

MasculineSingularDualPlural
Nominativesan santau santaḥ
Vocativesan santau santaḥ
Accusativesantam santau sataḥ
Instrumentalsatā sadbhyām sadbhiḥ
Dativesate sadbhyām sadbhyaḥ
Ablativesataḥ sadbhyām sadbhyaḥ
Genitivesataḥ satoḥ satām
Locativesati satoḥ satsu

Compound sat -

Adverb -santam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria