Declension table of satṛṇābhyavahārin

Deva

NeuterSingularDualPlural
Nominativesatṛṇābhyavahāri satṛṇābhyavahāriṇī satṛṇābhyavahārīṇi
Vocativesatṛṇābhyavahārin satṛṇābhyavahāri satṛṇābhyavahāriṇī satṛṇābhyavahārīṇi
Accusativesatṛṇābhyavahāri satṛṇābhyavahāriṇī satṛṇābhyavahārīṇi
Instrumentalsatṛṇābhyavahāriṇā satṛṇābhyavahāribhyām satṛṇābhyavahāribhiḥ
Dativesatṛṇābhyavahāriṇe satṛṇābhyavahāribhyām satṛṇābhyavahāribhyaḥ
Ablativesatṛṇābhyavahāriṇaḥ satṛṇābhyavahāribhyām satṛṇābhyavahāribhyaḥ
Genitivesatṛṇābhyavahāriṇaḥ satṛṇābhyavahāriṇoḥ satṛṇābhyavahāriṇām
Locativesatṛṇābhyavahāriṇi satṛṇābhyavahāriṇoḥ satṛṇābhyavahāriṣu

Compound satṛṇābhyavahāri -

Adverb -satṛṇābhyavahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria