Declension table of ?sasyaśuka

Deva

NeuterSingularDualPlural
Nominativesasyaśukam sasyaśuke sasyaśukāni
Vocativesasyaśuka sasyaśuke sasyaśukāni
Accusativesasyaśukam sasyaśuke sasyaśukāni
Instrumentalsasyaśukena sasyaśukābhyām sasyaśukaiḥ
Dativesasyaśukāya sasyaśukābhyām sasyaśukebhyaḥ
Ablativesasyaśukāt sasyaśukābhyām sasyaśukebhyaḥ
Genitivesasyaśukasya sasyaśukayoḥ sasyaśukānām
Locativesasyaśuke sasyaśukayoḥ sasyaśukeṣu

Compound sasyaśuka -

Adverb -sasyaśukam -sasyaśukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria