Declension table of ?sasyasālinī

Deva

FeminineSingularDualPlural
Nominativesasyasālinī sasyasālinyau sasyasālinyaḥ
Vocativesasyasālini sasyasālinyau sasyasālinyaḥ
Accusativesasyasālinīm sasyasālinyau sasyasālinīḥ
Instrumentalsasyasālinyā sasyasālinībhyām sasyasālinībhiḥ
Dativesasyasālinyai sasyasālinībhyām sasyasālinībhyaḥ
Ablativesasyasālinyāḥ sasyasālinībhyām sasyasālinībhyaḥ
Genitivesasyasālinyāḥ sasyasālinyoḥ sasyasālinīnām
Locativesasyasālinyām sasyasālinyoḥ sasyasālinīṣu

Compound sasyasālini - sasyasālinī -

Adverb -sasyasālini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria