Declension table of ?sasyasaṃvara

Deva

MasculineSingularDualPlural
Nominativesasyasaṃvaraḥ sasyasaṃvarau sasyasaṃvarāḥ
Vocativesasyasaṃvara sasyasaṃvarau sasyasaṃvarāḥ
Accusativesasyasaṃvaram sasyasaṃvarau sasyasaṃvarān
Instrumentalsasyasaṃvareṇa sasyasaṃvarābhyām sasyasaṃvaraiḥ sasyasaṃvarebhiḥ
Dativesasyasaṃvarāya sasyasaṃvarābhyām sasyasaṃvarebhyaḥ
Ablativesasyasaṃvarāt sasyasaṃvarābhyām sasyasaṃvarebhyaḥ
Genitivesasyasaṃvarasya sasyasaṃvarayoḥ sasyasaṃvarāṇām
Locativesasyasaṃvare sasyasaṃvarayoḥ sasyasaṃvareṣu

Compound sasyasaṃvara -

Adverb -sasyasaṃvaram -sasyasaṃvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria