सुबन्तावली ?सस्यहन्तृ

Roma

पुमान्एकद्विबहु
प्रथमासस्यहन्ता सस्यहन्तारौ सस्यहन्तारः
सम्बोधनम्सस्यहन्तः सस्यहन्तारौ सस्यहन्तारः
द्वितीयासस्यहन्तारम् सस्यहन्तारौ सस्यहन्तॄन्
तृतीयासस्यहन्त्रा सस्यहन्तृभ्याम् सस्यहन्तृभिः
चतुर्थीसस्यहन्त्रे सस्यहन्तृभ्याम् सस्यहन्तृभ्यः
पञ्चमीसस्यहन्तुः सस्यहन्तृभ्याम् सस्यहन्तृभ्यः
षष्ठीसस्यहन्तुः सस्यहन्त्रोः सस्यहन्तॄणाम्
सप्तमीसस्यहन्तरि सस्यहन्त्रोः सस्यहन्तृषु

समास सस्यहन्तृ

अव्यय ॰सस्यहन्तृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria