सुबन्तावली सस्यहन्

Roma

नपुंसकम्एकद्विबहु
प्रथमासस्यहः सस्यह्नी सस्यहनी सस्यहानि
सम्बोधनम्सस्यहः सस्यह्नी सस्यहनी सस्यहानि
द्वितीयासस्यहः सस्यह्नी सस्यहनी सस्यहानि
तृतीयासस्यह्ना सस्यहोभ्याम् सस्यहोभिः
चतुर्थीसस्यह्ने सस्यहोभ्याम् सस्यहोभ्यः
पञ्चमीसस्यह्नः सस्यहोभ्याम् सस्यहोभ्यः
षष्ठीसस्यह्नः सस्यह्नोः सस्यह्नाम्
सप्तमीसस्यह्नि सस्यहनि सस्यह्नोः सस्यहःसु

समास सस्यहर् सस्यहस्

अव्यय ॰सस्यहर्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria