Declension table of ?sasyadvas

Deva

NeuterSingularDualPlural
Nominativesasyadvat sasyaduṣī sasyadvāṃsi
Vocativesasyadvat sasyaduṣī sasyadvāṃsi
Accusativesasyadvat sasyaduṣī sasyadvāṃsi
Instrumentalsasyaduṣā sasyadvadbhyām sasyadvadbhiḥ
Dativesasyaduṣe sasyadvadbhyām sasyadvadbhyaḥ
Ablativesasyaduṣaḥ sasyadvadbhyām sasyadvadbhyaḥ
Genitivesasyaduṣaḥ sasyaduṣoḥ sasyaduṣām
Locativesasyaduṣi sasyaduṣoḥ sasyadvatsu

Compound sasyadvat -

Adverb -sasyadvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria