Declension table of ?sasyadāna

Deva

NeuterSingularDualPlural
Nominativesasyadānam sasyadāne sasyadānāni
Vocativesasyadāna sasyadāne sasyadānāni
Accusativesasyadānam sasyadāne sasyadānāni
Instrumentalsasyadānena sasyadānābhyām sasyadānaiḥ
Dativesasyadānāya sasyadānābhyām sasyadānebhyaḥ
Ablativesasyadānāt sasyadānābhyām sasyadānebhyaḥ
Genitivesasyadānasya sasyadānayoḥ sasyadānānām
Locativesasyadāne sasyadānayoḥ sasyadāneṣu

Compound sasyadāna -

Adverb -sasyadānam -sasyadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria