Declension table of ?sasyāvāpa

Deva

MasculineSingularDualPlural
Nominativesasyāvāpaḥ sasyāvāpau sasyāvāpāḥ
Vocativesasyāvāpa sasyāvāpau sasyāvāpāḥ
Accusativesasyāvāpam sasyāvāpau sasyāvāpān
Instrumentalsasyāvāpena sasyāvāpābhyām sasyāvāpaiḥ sasyāvāpebhiḥ
Dativesasyāvāpāya sasyāvāpābhyām sasyāvāpebhyaḥ
Ablativesasyāvāpāt sasyāvāpābhyām sasyāvāpebhyaḥ
Genitivesasyāvāpasya sasyāvāpayoḥ sasyāvāpānām
Locativesasyāvāpe sasyāvāpayoḥ sasyāvāpeṣu

Compound sasyāvāpa -

Adverb -sasyāvāpam -sasyāvāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria