Declension table of ?sasvanvas

Deva

NeuterSingularDualPlural
Nominativesasvanvat sasvanuṣī sasvanvāṃsi
Vocativesasvanvat sasvanuṣī sasvanvāṃsi
Accusativesasvanvat sasvanuṣī sasvanvāṃsi
Instrumentalsasvanuṣā sasvanvadbhyām sasvanvadbhiḥ
Dativesasvanuṣe sasvanvadbhyām sasvanvadbhyaḥ
Ablativesasvanuṣaḥ sasvanvadbhyām sasvanvadbhyaḥ
Genitivesasvanuṣaḥ sasvanuṣoḥ sasvanuṣām
Locativesasvanuṣi sasvanuṣoḥ sasvanvatsu

Compound sasvanvat -

Adverb -sasvanvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria