Declension table of ?sasvanvas

Deva

MasculineSingularDualPlural
Nominativesasvanvān sasvanvāṃsau sasvanvāṃsaḥ
Vocativesasvanvan sasvanvāṃsau sasvanvāṃsaḥ
Accusativesasvanvāṃsam sasvanvāṃsau sasvanuṣaḥ
Instrumentalsasvanuṣā sasvanvadbhyām sasvanvadbhiḥ
Dativesasvanuṣe sasvanvadbhyām sasvanvadbhyaḥ
Ablativesasvanuṣaḥ sasvanvadbhyām sasvanvadbhyaḥ
Genitivesasvanuṣaḥ sasvanuṣoḥ sasvanuṣām
Locativesasvanuṣi sasvanuṣoḥ sasvanvatsu

Compound sasvanvat -

Adverb -sasvanvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria