Declension table of ?sasvadvas

Deva

NeuterSingularDualPlural
Nominativesasvadvat sasvaduṣī sasvadvāṃsi
Vocativesasvadvat sasvaduṣī sasvadvāṃsi
Accusativesasvadvat sasvaduṣī sasvadvāṃsi
Instrumentalsasvaduṣā sasvadvadbhyām sasvadvadbhiḥ
Dativesasvaduṣe sasvadvadbhyām sasvadvadbhyaḥ
Ablativesasvaduṣaḥ sasvadvadbhyām sasvadvadbhyaḥ
Genitivesasvaduṣaḥ sasvaduṣoḥ sasvaduṣām
Locativesasvaduṣi sasvaduṣoḥ sasvadvatsu

Compound sasvadvat -

Adverb -sasvadvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria