Declension table of ?sasvadvas

Deva

MasculineSingularDualPlural
Nominativesasvadvān sasvadvāṃsau sasvadvāṃsaḥ
Vocativesasvadvan sasvadvāṃsau sasvadvāṃsaḥ
Accusativesasvadvāṃsam sasvadvāṃsau sasvaduṣaḥ
Instrumentalsasvaduṣā sasvadvadbhyām sasvadvadbhiḥ
Dativesasvaduṣe sasvadvadbhyām sasvadvadbhyaḥ
Ablativesasvaduṣaḥ sasvadvadbhyām sasvadvadbhyaḥ
Genitivesasvaduṣaḥ sasvaduṣoḥ sasvaduṣām
Locativesasvaduṣi sasvaduṣoḥ sasvadvatsu

Compound sasvadvat -

Adverb -sasvadvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria