Declension table of ?sasvadāna

Deva

NeuterSingularDualPlural
Nominativesasvadānam sasvadāne sasvadānāni
Vocativesasvadāna sasvadāne sasvadānāni
Accusativesasvadānam sasvadāne sasvadānāni
Instrumentalsasvadānena sasvadānābhyām sasvadānaiḥ
Dativesasvadānāya sasvadānābhyām sasvadānebhyaḥ
Ablativesasvadānāt sasvadānābhyām sasvadānebhyaḥ
Genitivesasvadānasya sasvadānayoḥ sasvadānānām
Locativesasvadāne sasvadānayoḥ sasvadāneṣu

Compound sasvadāna -

Adverb -sasvadānam -sasvadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria