Declension table of ?sasuparṇa

Deva

MasculineSingularDualPlural
Nominativesasuparṇaḥ sasuparṇau sasuparṇāḥ
Vocativesasuparṇa sasuparṇau sasuparṇāḥ
Accusativesasuparṇam sasuparṇau sasuparṇān
Instrumentalsasuparṇena sasuparṇābhyām sasuparṇaiḥ sasuparṇebhiḥ
Dativesasuparṇāya sasuparṇābhyām sasuparṇebhyaḥ
Ablativesasuparṇāt sasuparṇābhyām sasuparṇebhyaḥ
Genitivesasuparṇasya sasuparṇayoḥ sasuparṇānām
Locativesasuparṇe sasuparṇayoḥ sasuparṇeṣu

Compound sasuparṇa -

Adverb -sasuparṇam -sasuparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria