Declension table of ?sasundarīkā

Deva

FeminineSingularDualPlural
Nominativesasundarīkā sasundarīke sasundarīkāḥ
Vocativesasundarīke sasundarīke sasundarīkāḥ
Accusativesasundarīkām sasundarīke sasundarīkāḥ
Instrumentalsasundarīkayā sasundarīkābhyām sasundarīkābhiḥ
Dativesasundarīkāyai sasundarīkābhyām sasundarīkābhyaḥ
Ablativesasundarīkāyāḥ sasundarīkābhyām sasundarīkābhyaḥ
Genitivesasundarīkāyāḥ sasundarīkayoḥ sasundarīkāṇām
Locativesasundarīkāyām sasundarīkayoḥ sasundarīkāsu

Adverb -sasundarīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria