Declension table of ?sasuṣī

Deva

FeminineSingularDualPlural
Nominativesasuṣī sasuṣyau sasuṣyaḥ
Vocativesasuṣi sasuṣyau sasuṣyaḥ
Accusativesasuṣīm sasuṣyau sasuṣīḥ
Instrumentalsasuṣyā sasuṣībhyām sasuṣībhiḥ
Dativesasuṣyai sasuṣībhyām sasuṣībhyaḥ
Ablativesasuṣyāḥ sasuṣībhyām sasuṣībhyaḥ
Genitivesasuṣyāḥ sasuṣyoḥ sasuṣīṇām
Locativesasuṣyām sasuṣyoḥ sasuṣīṣu

Compound sasuṣi - sasuṣī -

Adverb -sasuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria