सुबन्तावली ?सस्तुतशस्त्र

Roma

पुमान्एकद्विबहु
प्रथमासस्तुतशस्त्रः सस्तुतशस्त्रौ सस्तुतशस्त्राः
सम्बोधनम्सस्तुतशस्त्र सस्तुतशस्त्रौ सस्तुतशस्त्राः
द्वितीयासस्तुतशस्त्रम् सस्तुतशस्त्रौ सस्तुतशस्त्रान्
तृतीयासस्तुतशस्त्रेण सस्तुतशस्त्राभ्याम् सस्तुतशस्त्रैः
चतुर्थीसस्तुतशस्त्राय सस्तुतशस्त्राभ्याम् सस्तुतशस्त्रेभ्यः
पञ्चमीसस्तुतशस्त्रात् सस्तुतशस्त्राभ्याम् सस्तुतशस्त्रेभ्यः
षष्ठीसस्तुतशस्त्रस्य सस्तुतशस्त्रयोः सस्तुतशस्त्राणाम्
सप्तमीसस्तुतशस्त्रे सस्तुतशस्त्रयोः सस्तुतशस्त्रेषु

समास सस्तुतशस्त्र

अव्यय ॰सस्तुतशस्त्रम् ॰सस्तुतशस्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria