Declension table of ?sasthaṇḍilakā

Deva

FeminineSingularDualPlural
Nominativesasthaṇḍilakā sasthaṇḍilake sasthaṇḍilakāḥ
Vocativesasthaṇḍilake sasthaṇḍilake sasthaṇḍilakāḥ
Accusativesasthaṇḍilakām sasthaṇḍilake sasthaṇḍilakāḥ
Instrumentalsasthaṇḍilakayā sasthaṇḍilakābhyām sasthaṇḍilakābhiḥ
Dativesasthaṇḍilakāyai sasthaṇḍilakābhyām sasthaṇḍilakābhyaḥ
Ablativesasthaṇḍilakāyāḥ sasthaṇḍilakābhyām sasthaṇḍilakābhyaḥ
Genitivesasthaṇḍilakāyāḥ sasthaṇḍilakayoḥ sasthaṇḍilakānām
Locativesasthaṇḍilakāyām sasthaṇḍilakayoḥ sasthaṇḍilakāsu

Adverb -sasthaṇḍilakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria