Declension table of ?sasthaṇḍilaka

Deva

NeuterSingularDualPlural
Nominativesasthaṇḍilakam sasthaṇḍilake sasthaṇḍilakāni
Vocativesasthaṇḍilaka sasthaṇḍilake sasthaṇḍilakāni
Accusativesasthaṇḍilakam sasthaṇḍilake sasthaṇḍilakāni
Instrumentalsasthaṇḍilakena sasthaṇḍilakābhyām sasthaṇḍilakaiḥ
Dativesasthaṇḍilakāya sasthaṇḍilakābhyām sasthaṇḍilakebhyaḥ
Ablativesasthaṇḍilakāt sasthaṇḍilakābhyām sasthaṇḍilakebhyaḥ
Genitivesasthaṇḍilakasya sasthaṇḍilakayoḥ sasthaṇḍilakānām
Locativesasthaṇḍilake sasthaṇḍilakayoḥ sasthaṇḍilakeṣu

Compound sasthaṇḍilaka -

Adverb -sasthaṇḍilakam -sasthaṇḍilakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria