सुबन्तावली ?सस्तवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमासस्तवत् सस्तवन्ती सस्तवती सस्तवन्ति
सम्बोधनम्सस्तवत् सस्तवन्ती सस्तवती सस्तवन्ति
द्वितीयासस्तवत् सस्तवन्ती सस्तवती सस्तवन्ति
तृतीयासस्तवता सस्तवद्भ्याम् सस्तवद्भिः
चतुर्थीसस्तवते सस्तवद्भ्याम् सस्तवद्भ्यः
पञ्चमीसस्तवतः सस्तवद्भ्याम् सस्तवद्भ्यः
षष्ठीसस्तवतः सस्तवतोः सस्तवताम्
सप्तमीसस्तवति सस्तवतोः सस्तवत्सु

अव्यय ॰सस्तवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria