Declension table of ?sasraṃsānā

Deva

FeminineSingularDualPlural
Nominativesasraṃsānā sasraṃsāne sasraṃsānāḥ
Vocativesasraṃsāne sasraṃsāne sasraṃsānāḥ
Accusativesasraṃsānām sasraṃsāne sasraṃsānāḥ
Instrumentalsasraṃsānayā sasraṃsānābhyām sasraṃsānābhiḥ
Dativesasraṃsānāyai sasraṃsānābhyām sasraṃsānābhyaḥ
Ablativesasraṃsānāyāḥ sasraṃsānābhyām sasraṃsānābhyaḥ
Genitivesasraṃsānāyāḥ sasraṃsānayoḥ sasraṃsānānām
Locativesasraṃsānāyām sasraṃsānayoḥ sasraṃsānāsu

Adverb -sasraṃsānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria