Declension table of ?sasraṃsāna

Deva

NeuterSingularDualPlural
Nominativesasraṃsānam sasraṃsāne sasraṃsānāni
Vocativesasraṃsāna sasraṃsāne sasraṃsānāni
Accusativesasraṃsānam sasraṃsāne sasraṃsānāni
Instrumentalsasraṃsānena sasraṃsānābhyām sasraṃsānaiḥ
Dativesasraṃsānāya sasraṃsānābhyām sasraṃsānebhyaḥ
Ablativesasraṃsānāt sasraṃsānābhyām sasraṃsānebhyaḥ
Genitivesasraṃsānasya sasraṃsānayoḥ sasraṃsānānām
Locativesasraṃsāne sasraṃsānayoḥ sasraṃsāneṣu

Compound sasraṃsāna -

Adverb -sasraṃsānam -sasraṃsānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria