Declension table of ?saspiñjara

Deva

MasculineSingularDualPlural
Nominativesaspiñjaraḥ saspiñjarau saspiñjarāḥ
Vocativesaspiñjara saspiñjarau saspiñjarāḥ
Accusativesaspiñjaram saspiñjarau saspiñjarān
Instrumentalsaspiñjareṇa saspiñjarābhyām saspiñjaraiḥ saspiñjarebhiḥ
Dativesaspiñjarāya saspiñjarābhyām saspiñjarebhyaḥ
Ablativesaspiñjarāt saspiñjarābhyām saspiñjarebhyaḥ
Genitivesaspiñjarasya saspiñjarayoḥ saspiñjarāṇām
Locativesaspiñjare saspiñjarayoḥ saspiñjareṣu

Compound saspiñjara -

Adverb -saspiñjaram -saspiñjarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria