Declension table of sasphuliṅgāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sasphuliṅgā | sasphuliṅge | sasphuliṅgāḥ |
Vocative | sasphuliṅge | sasphuliṅge | sasphuliṅgāḥ |
Accusative | sasphuliṅgām | sasphuliṅge | sasphuliṅgāḥ |
Instrumental | sasphuliṅgayā | sasphuliṅgābhyām | sasphuliṅgābhiḥ |
Dative | sasphuliṅgāyai | sasphuliṅgābhyām | sasphuliṅgābhyaḥ |
Ablative | sasphuliṅgāyāḥ | sasphuliṅgābhyām | sasphuliṅgābhyaḥ |
Genitive | sasphuliṅgāyāḥ | sasphuliṅgayoḥ | sasphuliṅgānām |
Locative | sasphuliṅgāyām | sasphuliṅgayoḥ | sasphuliṅgāsu |