सुबन्तावली ?सस्नेहबहुमाना

Roma

स्त्रीएकद्विबहु
प्रथमासस्नेहबहुमाना सस्नेहबहुमाने सस्नेहबहुमानाः
सम्बोधनम्सस्नेहबहुमाने सस्नेहबहुमाने सस्नेहबहुमानाः
द्वितीयासस्नेहबहुमानाम् सस्नेहबहुमाने सस्नेहबहुमानाः
तृतीयासस्नेहबहुमानया सस्नेहबहुमानाभ्याम् सस्नेहबहुमानाभिः
चतुर्थीसस्नेहबहुमानायै सस्नेहबहुमानाभ्याम् सस्नेहबहुमानाभ्यः
पञ्चमीसस्नेहबहुमानायाः सस्नेहबहुमानाभ्याम् सस्नेहबहुमानाभ्यः
षष्ठीसस्नेहबहुमानायाः सस्नेहबहुमानयोः सस्नेहबहुमानानाम्
सप्तमीसस्नेहबहुमानायाम् सस्नेहबहुमानयोः सस्नेहबहुमानासु

अव्यय ॰सस्नेहबहुमानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria