Declension table of ?sasiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesasiṣyamāṇaḥ sasiṣyamāṇau sasiṣyamāṇāḥ
Vocativesasiṣyamāṇa sasiṣyamāṇau sasiṣyamāṇāḥ
Accusativesasiṣyamāṇam sasiṣyamāṇau sasiṣyamāṇān
Instrumentalsasiṣyamāṇena sasiṣyamāṇābhyām sasiṣyamāṇaiḥ sasiṣyamāṇebhiḥ
Dativesasiṣyamāṇāya sasiṣyamāṇābhyām sasiṣyamāṇebhyaḥ
Ablativesasiṣyamāṇāt sasiṣyamāṇābhyām sasiṣyamāṇebhyaḥ
Genitivesasiṣyamāṇasya sasiṣyamāṇayoḥ sasiṣyamāṇānām
Locativesasiṣyamāṇe sasiṣyamāṇayoḥ sasiṣyamāṇeṣu

Compound sasiṣyamāṇa -

Adverb -sasiṣyamāṇam -sasiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria