Declension table of ?sasekuṣī

Deva

FeminineSingularDualPlural
Nominativesasekuṣī sasekuṣyau sasekuṣyaḥ
Vocativesasekuṣi sasekuṣyau sasekuṣyaḥ
Accusativesasekuṣīm sasekuṣyau sasekuṣīḥ
Instrumentalsasekuṣyā sasekuṣībhyām sasekuṣībhiḥ
Dativesasekuṣyai sasekuṣībhyām sasekuṣībhyaḥ
Ablativesasekuṣyāḥ sasekuṣībhyām sasekuṣībhyaḥ
Genitivesasekuṣyāḥ sasekuṣyoḥ sasekuṣīṇām
Locativesasekuṣyām sasekuṣyoḥ sasekuṣīṣu

Compound sasekuṣi - sasekuṣī -

Adverb -sasekuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria